Srimad Bhagavatam Canto 09, Chapter 15, Text 02-03

Text-02-03

SB 9.15.2-3

srutayor vasuman putrah
 satyayos ca srutañjayah
rayasya suta ekas ca
 jayasya tanayo ’mitah
 
bhimas tu vijayasyatha
 kañcano hotrakas tatah
tasya jahnuh suto gangam
 gandusi-krtya yo ’pibat
 
Translation by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
The son of Srutayu was Vasuman; the son of Satyayu, Srutañjaya; the son of Raya, Eka; the son of Jaya, Amita; and the son of Vijaya, Bhima. The son of Bhima was Kañcana; the son of Kañcana was Hotraka; and the son of Hotraka was Jahnu, who drank all the water of the Ganges in one sip.
Srimad Bhagavatam Canto 09, Chapter 15, Text 01
Srimad Bhagavatam Canto 09, Chapter 15, Text 04