Srimad Bhagavatam Canto 05, Chapter 18, Text 24

SB 5.18.24

ramyake ca bhagavatah priyatamam matsyam avatara-rupam tad-varsa-purusasya manoh prak-pradarsitam sa idanim api mahata bhakti-yogenaradhayatidam codaharati.
 
Translation by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
Sukadeva Gosvami continued: In Ramyaka-varsa, where Vaivasvata Manu rules, the Supreme Personality of Godhead appeared as Lord Matsya at the end of the last era [the Caksusa-manvantara]. Vaivasvata Manu now worships Lord Matsya in pure devotional service and chants the following mantra.
Srimad Bhagavatam Canto 05, Chapter 18, Text 23
Srimad Bhagavatam Canto 05, Chapter 18, Text 25