Srimad Bhagavatam Canto 12, Chapter 06, Text 52-53

Text-52-53

SB 12.6.52-53

pailaya samhitam adyam
 bahvrcakhyam uvaca ha
vaisampayana-samjñaya
 nigadakhyam yajur-ganam
 
samnam jaiminaye praha
 tatha chandoga-samhitam
atharvangirasim nama
 sva-sisyaya sumantave
 
Translation: 
 
Srila Vyasadeva taught the first samhita, the Rg Veda, to Paila and gave this collection the name Bahvrca. To the sage Vaisampayana he spoke the collection of Yajur mantras named Nigada. He taught the Sama Veda mantras, designated as the Chandoga-samhita, to Jaimini, and he spoke the Atharva Veda to his dear disciple Sumantu.
Srimad Bhagavatam Canto 12, Chapter 06, Text 51
Srimad Bhagavatam Canto 12, Chapter 06, Text 54-56