Srimad Bhagavatam Canto 11, Chapter 02, Text 15

SB 11.2.15

priyavrato nama suto
manoh svayambhuvasya yah
tasyagnidhras tato nabhir
rsabhas tat-sutah smrtah
 
Translation by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
Svayambhuva Manu had a son named Maharaja Priyavrata, and among Priyavrata’s sons was Agnidhra. From Agnidhra was born Nabhi, whose son was known as Rsabhadeva.
 
Purport by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
The genealogical background of the sons of Rsabhadeva is given in this verse.
Srimad Bhagavatam Canto 11, Chapter 02, Text 14
Srimad Bhagavatam Canto 11, Chapter 02, Text 16