Srimad Bhagavatam Canto 09, Chapter 21, Text 28-29

Text-28-29

 

SB 9.21.28-29

suparsvat sumatis tasya
 putrah sannatimams tatah
krti hiranyanabhad yo
 yogam prapya jagau sma sat
 
samhitah pracyasamnam vai
 nipo hy udgrayudhas tatah
tasya ksemyah suviro ’tha
 suvirasya ripuñjayah
 
Translation by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
From Suparsva came a son named Sumati, from Sumati came Sannatiman, and from Sannatiman came Krti, who achieved mystic power from Brahma and taught six samhitas of the Pracyasama verses of the Sama Veda. The son of Krti was Nipa; the son of Nipa, Udgrayudha; the son of Udgrayudha, Ksemya; the son of Ksemya, Suvira; and the son of Suvira, Ripuñjaya.
Srimad Bhagavatam Canto 09, Chapter 21, Text 27
Srimad Bhagavatam Canto 09, Chapter 21, Text 30