Srimad Bhagavatam Canto 09, Chapter 02, Text 26

SB 9.2.26

tasyaviksit suto yasya
 maruttas cakravarty abhut
samvarto ’yajayad yam vai
 maha-yogy angirah-sutah
 
Translation by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
From Karandhama came a son named Aviksit, and from Aviksit a son named Marutta, who was the emperor. The great mystic Samvarta, the son of Angira, engaged Marutta in performing a sacrifice [yajña].
Srimad Bhagavatam Canto 09, Chapter 02, Text 25
Srimad Bhagavatam Canto 09, Chapter 02, Text 27