Srimad Bhagavatam Canto 09, Chapter 02, Text 19

We do not have any audio lectures for this sloka. Please help us.

SB 9.2.19

citraseno narisyantad
 rksas tasya suto ’bhavat
tasya midhvams tatah purna
 indrasenas tu tat-sutah
 
Translation by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
From Narisyanta came a son named Citrasena and from him a son named Rksa. From Rksa came Midhvan, from Midhvan came Purna, and from Purna came Indrasena.
Srimad Bhagavatam Canto 09, Chapter 02, Text 18
Srimad Bhagavatam Canto 09, Chapter 02, Text 20