Srimad Bhagavatam Canto 08, Chapter 13, Text 02-03

Text-02-03

SB 8.13.2-3

iksvakur nabhagas caiva
 dhrstah saryatir eva ca
narisyanto ’tha nabhagah
 saptamo dista ucyate
 
tarusas ca prsadhras ca
 dasamo vasuman smrtah
manor vaivasvatasyaite
 dasa-putrah parantapa
 
Translation by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
O King Pariksit, among the ten sons of Manu are Iksvaku, Nabhaga, Dhrsta, Saryati, Narisyanta and Nabhaga. The seventh son is known as Dista. Then come Tarusa and Prsadhra, and the tenth son is known as Vasuman.
Srimad Bhagavatam Canto 08, Chapter 13, Text 01
Srimad Bhagavatam Canto 08, Chapter 13, Text 04