Srimad Bhagavatam Canto 08, Chapter 01, Text 27

SB 8.1.27

caturtha uttama-bhrata
 manur namna ca tamasah
prthuh khyatir narah ketur
 ity adya dasa tat-sutah
 
Translation by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
The brother of the third Manu, Uttama, was celebrated by the name Tamasa, and he became the fourth Manu. Tamasa had ten sons, headed by Prthu, Khyati, Nara and Ketu.
Srimad Bhagavatam Canto 08, Chapter 01, Text 26
Srimad Bhagavatam Canto 08, Chapter 01, Text 28