Srimad Bhagavatam Canto 09, Chapter 17, Text 01-03

Text-01-03

SB 9.17.1-3

sri-badarayanir uvaca
yah pururavasah putra
 ayus tasyabhavan sutah
nahusah ksatravrddhas ca
 raji rabhas ca viryavan
 
anena iti rajendra
 srnu ksatravrdho ’nvayam
ksatravrddha-sutasyasan
 suhotrasyatmajas trayah
 
kasyah kuso grtsamada
 iti grtsamadad abhut
sunakah saunako yasya
 bahvrca-pravaro munih
 
Translation by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
Sukadeva Gosvami said: From Pururava came a son named Ayu, whose very powerful sons were Nahusa, Ksatravrddha, Raji, Rabha and Anena. O Maharaja Pariksit, now hear about the dynasty of Ksatravrddha. Ksatravrddha’s son was Suhotra, who had three sons, named Kasya, Kusa and Grtsamada. From Grtsamada came Sunaka, and from him came Saunaka, the great saint, the best of those conversant with the Rg Veda.
Srimad Bhagavatam Canto 09, Chapter 17, Text 04