Srimad Bhagavatam Canto 12, Chapter 12, Text 25-26

Text-25-26

SB 12.12.25-26

ramasya bhargavendrasya
 nihksatri-karanam bhuvah
ailasya soma-vamsasya
 yayater nahusasya ca
 
dausmanter bharatasyapi
 santanos tat-sutasya ca
yayater jyestha-putrasya
 yador vamso ’nukirtitah
 
Translation: 
 
The Srimad-Bhagavatam describes how Lord Parasurama, the greatest descendant of Bhrgu, annihilated all the ksatriyas on the face of the earth. It further recounts the lives of glorious kings who appeared in the dynasty of the moon-god — kings such as Aila, Yayati, Nahusa, Dusmanta’s son Bharata, Santanu and Santanu’s son Bhisma. Also described is the great dynasty founded by King Yadu, the eldest son of Yayati.
Srimad Bhagavatam Canto 12, Chapter 12, Text 24
Srimad Bhagavatam Canto 12, Chapter 12, Text 27