Srimad Bhagavatam Canto 12, Chapter 12, Text 14-15

Text-14-15

SB 12.12.14-15

nava-brahma-samutpattir
 daksa-yajña-vinasanam
dhruvasya caritam pascat
 prthoh pracinabarhisah
 
naradasya ca samvadas
 tatah praiyavratam dvijah
nabhes tato ’nucaritam
 rsabhasya bharatasya ca
 
Translation: 
 
Also described are the progeny of the nine great brahmanas, the destruction of Daksa’s sacrifice, and the history of Dhruva Maharaja, followed by the histories of King Prthu and King Pracinabarhi, the discussion between Pracinabarhi and Narada, and the life of Maharaja Priyavrata. Then, O brahmanas, the Bhagavatam tells of the character and activities of King Nabhi, Lord Rsabha and King Bharata.
Srimad Bhagavatam Canto 12, Chapter 12, Text 13
Srimad Bhagavatam Canto 12, Chapter 12, Text 16