Srimad Bhagavatam Canto 12, Chapter 11, Text 44

SB 12.11.44

visnur asvataro rambha
 suryavarcas ca satyajit
visvamitro makhapeta
 urja-masam nayanty ami
 
Translation: 
 
Visnu as the sun-god, Asvatara as the Naga, Rambha as the Apsara, Suryavarca as the Gandharva, Satyajit as the Yaksa, Visvamitra as the sage and Makhapeta as the Raksasa rule the month of Urja.
 
Purport: 
 
All these sun-gods and their associates are mentioned in divisions in the Kurma Purana, as follows:
 
dhataryama ca mitras ca
 varunas cendra eva ca
vivasvan atha pusa ca
 parjanyas camsur eva ca
 
bhagas tvasta ca visnus ca
 aditya dvadasa smrtah
pulastyah pulahas catrir
 vasisto ’thangira bhrguh
 
gautamo ’tha bharadvajah
 kasyapah kratur eva ca
jamadagnih kausikas ca
 munayo brahma-vadinah
 
rathakrc capy athojas ca
 gramanih surucis tatha
ratha-citrasvanah srota
 arunah senajit tatha
tarksya aristanemis ca
 rtajit satyajit tatha
 
atha hetih prahetis ca
 pauruseyo vadhas tatha
varyo vyaghras tathapas ca
 vayur vidyud divakarah
 
brahmapetas ca vipendra
 yajñapetas ca raksakah
vasukih kacchaniras ca
 taksakah sukra eva ca
 
elapatrah sankhapalas
 tathairavata-samjñitah
dhanañjayo mahapadmas
 tatha karkotako dvijah
 
kambalo ’svataras caiva
 vahanty enam yatha-kramam
tumburur narado haha
 huhur visvavasus tatha
 
ugraseno vasurucir
 visvavasur athaparah
citrasenas tathornayur
 dhrtarastro dvijottamah
 
suryavarca dvadasaite
 gandharva gayatam varah
krtasthaly apsaro-varya
 tathanya puñjikasthali
 
menaka sahajanya ca
 pramloca ca dvijottamah
anumloca ghrtaci ca
 visvaci corvasi tatha
 
anya ca purvacittih syad
 anya caiva tilottama
rambha ceti dvija-sresthas
 tathaivapsarasah smrtah
Srimad Bhagavatam Canto 12, Chapter 11, Text 43
Srimad Bhagavatam Canto 12, Chapter 11, Text 45