Srimad Bhagavatam Canto 10, Chapter 74, Text 07-09

Text-07-09

We do not have any audio lectures for this sloka. Please help us.

SB 10.74.7-9

dvaipayano bharadvajah
 sumantur gotamo ’sitah
vasisthas cyavanah kanvo
 maitreyah kavasas tritah
 
visvamitro vamadevah
 sumatir jaiminih kratuh
pailah parasaro gargo
 vaisampayana eva ca
 
atharva kasyapo dhaumyo
 ramo bhargava asurih
vitihotro madhucchanda
 viraseno ’krtavranah
 
Translation: 
 
He selected Krsna-dvaipayana, Bharadvaja, Sumantu, Gotama and Asita, along with Vasistha, Cyavana, Kanva, Maitreya, Kavasa and Trita. He also selected Visvamitra, Vamadeva, Sumati, Jaimini, Kratu, Paila and Parasara, as well as Garga, Vaisampayana, Atharva, Kasyapa, Dhaumya, Rama of the Bhargavas, Asuri, Vitihotra, Madhucchanda, Virasena and Akrtavrana.
 
Purport: 
 
King Yudhisthira invited all these exalted brahmanas to act in different capacities as priests, advisers and so on.
Srimad Bhagavatam Canto 10, Chapter 74, Text 06
Srimad Bhagavatam Canto 10, Chapter 74, Text 10-11