Srimad Bhagavatam Canto 09, Chapter 24, Text 06-08

Text-06-08

We do not have any audio lectures for this sloka. Please help us.

SB 9.24.6-8

puruhotras tv anoh putras
 tasyayuh satvatas tatah
bhajamano bhajir divyo
 vrsnir devavrdho ’ndhakah
 
satvatasya sutah sapta
 mahabhojas ca marisa
bhajamanasya nimlocih
 kinkano dhrstir eva ca
 
ekasyam atmajah patnyam
 anyasyam ca trayah sutah
satajic ca sahasrajid
 ayutajid iti prabho
 
Translation by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
The son of Anu was Puruhotra, the son of Puruhotra was Ayu, and the son of Ayu was Satvata. O great Aryan King, Satvata had seven sons, named Bhajamana, Bhaji, Divya, Vrsni, Devavrdha, Andhaka and Mahabhoja. From Bhajamana by one wife came three sons — Nimloci, Kinkana and Dhrsti. And from his other wife came three other sons — Satajit, Sahasrajit and Ayutajit.
Srimad Bhagavatam Canto 09, Chapter 24, Text 05
Srimad Bhagavatam Canto 09, Chapter 24, Text 09