Srimad Bhagavatam Canto 09, Chapter 24, Text 03-04

Text-03-04

We do not have any audio lectures for this sloka. Please help us.

SB 9.24.3-4

krathasya kuntih putro ’bhud
 vrsnis tasyatha nirvrtih
tato dasarho namnabhut
 tasya vyomah sutas tatah
 
jimuto vikrtis tasya
 yasya bhimarathah sutah
tato navarathah putro
 jato dasarathas tatah
 
Translation by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
The son of Kratha was Kunti; the son of Kunti, Vrsni; the son of Vrsni, Nirvrti; and the son of Nirvrti, Dasarha. From Dasarha came Vyoma; from Vyoma came Jimuta; from Jimuta, Vikrti; from Vikrti, Bhimaratha; from Bhimaratha, Navaratha; and from Navaratha, Dasaratha.
Srimad Bhagavatam Canto 09, Chapter 24, Text 02
Srimad Bhagavatam Canto 09, Chapter 24, Text 05