Srimad Bhagavatam Canto 09, Chapter 21, Text 31-33

Text-31-33

SB 9.21.31-33

santeh susantis tat-putrah
 purujo ’rkas tato ’bhavat
bharmyasvas tanayas tasya
 pañcasan mudgaladayah
 
yavinaro brhadvisvah
 kampillah sañjayah sutah
bharmyasvah praha putra me
 pañcanam raksanaya hi
 
visayanam alam ime
 iti pañcala-samjñitah
mudgalad brahma-nirvrttam
 gotram maudgalya-samjñitam
 
Translation by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
The son of Santi was Susanti, the son of Susanti was Puruja, and the son of Puruja was Arka. From Arka came Bharmyasva, and from Bharmyasva came five sons — Mudgala, Yavinara, Brhadvisva, Kampilla and Sañjaya. Bharmyasva prayed to his sons, “O my sons, please take charge of my five states, for you are quite competent to do so.” Thus his five sons were known as the Pañcalas. From Mudgala came a dynasty of brahmanas known as Maudgalya.
Srimad Bhagavatam Canto 09, Chapter 21, Text 30
Srimad Bhagavatam Canto 09, Chapter 21, Text 34