Srimad Bhagavatam Canto 09, Chapter 20, Text 04-05

Text-04-05

 

SB 9.20.4-5

rteyus tasya kakseyuh
 sthandileyuh krteyukah
jaleyuh sannateyus ca
 dharma-satya-vrateyavah
 
dasaite ’psarasah putra
 vaneyus cavamah smrtah
ghrtacyam indriyaniva
 mukhyasya jagad-atmanah
 
Translation by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
Raudrasva had ten sons, named Rteyu, Kakseyu, Sthandileyu, Krteyuka, Jaleyu, Sannateyu, Dharmeyu, Satyeyu, Vrateyu and Vaneyu. Of these ten sons, Vaneyu was the youngest. As the ten senses, which are products of the universal life, act under the control of life, these ten sons of Raudrasva acted under Raudrasva’s full control. All of them were born of the Apsara named Ghrtaci.
Srimad Bhagavatam Canto 09, Chapter 20, Text 03
Srimad Bhagavatam Canto 09, Chapter 20, Text 06