Srimad Bhagavatam Canto 09, Chapter 16, Text 29

SB 9.16.29

visvamitrasya caivasan
 putra eka-satam nrpa
madhyamas tu madhucchanda
 madhucchandasa eva te
 
Translation by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
O King Pariksit, Visvamitra had 101 sons, of whom the middle one was known as Madhucchanda. In relation to him, all the other sons were celebrated as the Madhucchandas.
 
Purport by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
In this connection, Srila Visvanatha Cakravarti Thakura quotes this statement from the Vedas: tasya ha visvamitrasyaika-satam putra asuh pañcasad eva jyayamso madhucchandasah pañcasat kaniyamsah. “Visvamitra had 101 sons. Fifty were older than Madhucchanda and fifty younger.”
Srimad Bhagavatam Canto 09, Chapter 16, Text 28
Srimad Bhagavatam Canto 09, Chapter 16, Text 30