Srimad Bhagavatam Canto 09, Chapter 12, Text 05

SB 9.12.5

puspo hiranyanabhasya
 dhruvasandhis tato ’bhavat
sudarsano ’thagnivarnah
 sighras tasya maruh sutah
 
Translation by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
The son of Hiranyanabha was Puspa, and the son of Puspa was Dhruvasandhi. The son of Dhruvasandhi was Sudarsana, whose son was Agnivarna. The son of Agnivarna was named Sighra, and his son was Maru.
Srimad Bhagavatam Canto 09, Chapter 12, Text 03-04
Srimad Bhagavatam Canto 09, Chapter 12, Text 06