Srimad Bhagavatam Canto 09, Chapter 12, Text 03-04

Text-03-04

SB 9.12.3-4

saganas tat-sutas tasmad
 vidhrtis cabhavat sutah
tato hiranyanabho ’bhud
 yogacaryas tu jaimineh
 
sisyah kausalya adhyatmam
 yajñavalkyo ’dhyagad yatah
yogam mahodayam rsir
 hrdaya-granthi-bhedakam
 
Translation by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
The son of Vajranabha was Sagana, and his son was Vidhrti. The son of Vidhrti was Hiranyanabha, who became a disciple of Jaimini and became a great acarya of mystic yoga. It is from Hiranyanabha that the great saint Yajñavalkya learned the highly elevated system of mystic yoga known as adhyatma-yoga, which can loosen the knots of material attachment in the heart.
Srimad Bhagavatam Canto 09, Chapter 12, Text 02
Srimad Bhagavatam Canto 09, Chapter 12, Text 05