Srimad Bhagavatam Canto 09, Chapter 12, Text 01

SB 9.12.1

sri-suka uvaca
kusasya catithis tasman
 nisadhas tat-suto nabhah
pundariko ’tha tat-putrah
 ksemadhanvabhavat tatah
 
Translation by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
Sukadeva Gosvami said: The son of Ramacandra was Kusa, the son of Kusa was Atithi, the son of Atithi was Nisadha, and the son of Nisadha was Nabha. The son of Nabha was Pundarika, and from Pundarika came a son named Ksemadhanva.
Srimad Bhagavatam Canto 09, Chapter 12, Text 02