Srimad Bhagavatam Canto 09, Chapter 01, Text 11-12

Text-11-12

SB 9.1.11-12

tato manuh sraddhadevah
 samjñayam asa bharata
sraddhayam janayam asa
 dasa putran sa atmavan
 
iksvaku-nrga-saryati-
 dista-dhrsta-karusakan
narisyantam prsadhram ca
 nabhagam ca kavim vibhuh
 
Translation by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
O King, best of the Bharata dynasty, from Vivasvan, by the womb of Samjña, Sraddhadeva Manu was born. Sraddhadeva Manu, having conquered his senses, begot ten sons in the womb of his wife, Sraddha. The names of these sons were Iksvaku, Nrga, Saryati, Dista, Dhrsta, Karusaka, Narisyanta, Prsadhra, Nabhaga and Kavi.
Srimad Bhagavatam Canto 09, Chapter 01, Text 10
Srimad Bhagavatam Canto 09, Chapter 01, Text 13