Srimad Bhagavatam Canto 08, Chapter 10, Text 32-34

Text-32

SB 8.10.32-34

vrsakapis tu jambhena
 mahisena vibhavasuh
ilvalah saha vatapir
 brahma-putrair arindama
 
kamadevena durmarsa
 utkalo matrbhih saha
brhaspatis cosanasa
 narakena sanaiscarah
 
maruto nivatakavacaih
 kaleyair vasavo ’marah
visvedevas tu paulomai
 rudrah krodhavasaih saha
 
Translation by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
 
O Maharaja Pariksit, suppressor of enemies [Arindama], Lord Siva fought with Jambha, and Vibhavasu fought with Mahisasura. Ilvala, along with his brother Vatapi, fought the sons of Lord Brahma. Durmarsa fought with Cupid, the demon Utkala with the Matrka demigoddesses, Brhaspati with Sukracarya, and Sanaiscara [Saturn] with Narakasura. The Maruts fought Nivatakavaca, the Vasus fought the Kalakeya demons, the Visvedeva demigods fought the Pauloma demons, and the Rudras fought the Krodhavasa demons, who were victims of anger.
Srimad Bhagavatam Canto 08, Chapter 10, Text 30-31
Srimad Bhagavatam Canto 08, Chapter 10, Text 35